Sunday 15 April 2018

कथा - 7. बकस्य मयूरस्य च कथा


    एकदा कोऽपि मयूरः बकं दृष्ट्वा आत्मनः कलापभारम् उद्यम्य तं बकं क्षुद्रवत् मत्वा जातरूप¬कल्पानां स्वस्य पिञ्छानां शोभां तस्मै दर्शयति स्म। तस्य दर्पं शामयितुं बकः तं वदति स्म– “रे, यदि सुन्दरपिञ्छान्येव महत्त्वम् आनयन्ति तर्हि मयूराणां जातिः श्रेष्ठा। परन्तु अहमिदं मन्ये यत् बालकानां क्रीडनकं भूत्वा भूमौ प्रसर्पणापेक्षया अन्तरालगमने सामर्थ्यम् अधिकं महत्त्वं यच्छति।” इति॥
    नीतिः– न कोऽपि सर्वैः गुणैः उपेतः भवति॥

-----------------------------

 विमर्शः—
    लोके अयं स्वभावः द्विवधो दृश्यते। मयूरसदृशाः सहजसुन्दराः प्रतिभाशालिनः स्वभावसरलाः भवेयुः। परन्तु यदि प्रदर्शनशीलाः, तर्हि अन्यान् पीडयन्ति। तत्र बकस्य समाधानं सुन्दरमेव। अत्र बकः स्वस्य अवमाननेन दुःखं नानुभवति। प्रत्युत मयूरस्येव न्यूनतां प्रदर्श्य तस्य गर्वं भञ्जयति। एतद्विधबकसदृशाः कोमलहृदयाः, सत्स्वभावकाः च।
    पुनः किन्तु यदि बकसदृशाः दुष्टाः, तद्विधानां मयूराणां सहजसद्गुणान् दृष्ट्वा ईर्ष्यया तान् पीडयितुं तोदितुं वा एवं कथयन्ति, तर्हि नैतत् युक्तम्। मयूरस्य सौन्दर्येण बकमनसि खेदानुभवः अनावश्यकः।
तत्र अनुभवशालिनः एव जानीयुः बकानां दुरुद्देश्यम्, अथवा मयूराणामिति।

-----------------------------

 शब्दार्थाः—
कलापभारम् = पिञ्छानां गुच्छं
उद्यम्य = उपरि उत्थाप्य
जातरूप¬कल्पानां = स्वर्णसदृशानां, सुवर्णसमानानां
दर्पं शामयितुं = गर्वं भञ्जयितुं
क्रीडनकं = क्रीडावस्तु, खेलनाय साधनं
प्रसर्पणापेक्षया = सर्वासु दिक्षु प्रसारणात् वरं,
अन्तरालगमने = आकाशे गमनं

-----------------------------
 
प्रश्नाः—
१.    मयूरः बकं किममन्यत?
२.    मयूरः बकं किमदर्शयत्?
३.    मयूराणां जातिः कदा श्रेष्ठा?
४.    अधिकं महत्त्वं किं यच्छति?
५.    अस्याः कथायाः नीतिः का?
-----------------------------
७. बकुले और मयूर की कथा
एक बार एक मयूर बकुले को देखकर अपने पङ्खों को फैलाकर उस बकुले को तुच्छ मानकर अपनी स्वर्ण के समान पङ्खों की शोभा को उसे दिखाने लगा। उसके अहङ्कार को शांत करने के लिए उस बक ने उससे (मयूर) से कहा- "अरे! सुन्दर पङ्ख ही महानता लाते, तो मयूरों की जाति श्रेष्ठ है। परन्तु मैं यह मानता हूँ कि- बालकों का खिलौना बनकर भूमि पर फेंकेजाने की अपेक्षा आकाश में उड़ने का सामर्थ्य अधिक महत्व प्रदान करता है॥
    नीतिः- कोई भी सर्वगुणसम्पन्न नहीं होता है॥
-----------------------------
 7. నెమలి, కొంగ కథ
    ఒకసారి ఒక నెమలి కొంగను చూసి, తన పింఛాన్ని తెరిచి, ఆ కొంగను పనికిరానిదానిగా భావించి, బంగారంలా మెరిసిపోతున్న తన అందమైన పింఛాల శోభను దాని ఎదుట ప్రదర్శించింది. దాని దర్పం అణచటానికి కొంగ ఇట్లా అంది- “ఒరే, అందమైన పింఛమే గొప్పతనాన్ని ఇస్తుందంటే నెమళ్ళ జాతి గొప్పదే. కానీ నాకేమి అనిపిస్తుందంటే బాలులకు ఆటబొమ్మగా అయ్యి అన్ని దిశలా వ్యాపించే కన్నా ఆకాశంలోకి పోవటమే ఎక్కువ గొప్పతనాన్ని ఇస్తుంది.”
    నీతి- ఎవ్వరూ అన్ని గుణాలు కలిగి ఉండరు.
-----------------------------
Story 7
The story of the crane and the peacock
    Once a peacock saw a crane and thinking that crane was very inferior to him, he opened his tail showing, all the gold-like beauty of his tail. In order to bring down his pride, the crane said to him- “O, if beautiful plumage (tail) brings greatness, then the peacock’s species is great; but what I think is that, instead of the tail becoming a playing object in the hands of kids, and spreading in all directions, going into the sky gives it a greater importance.
    Moral-- No one is all virtues inclusive.

-----------------------------

Saturday 14 April 2018

कथा - 6. वानरस्य तस्य प्रतिबिम्बस्य च कथा


    एकः वानरः कस्यचित् कूपस्य प्रान्ते स्थित्वा आम्रस्य फलम् अभक्षयत्। तदा सः अवनम्य कूपस्य अन्तः अवलोकयति स्म। तदानीं तस्य प्रतिबिम्बं जले अपश्यत्। तेन अन्यः मर्कटः जलस्य अन्तः आम्रं भक्षयन्निव दृश्यते स्म। तद् दृष्ट्वा अयं वानरः अन्यस्य तस्य मर्कटस्य भयम् उत्पाद्य तस्य फलं ग्रहीतुम् ऐच्छत्। अथ सः उच्चैः अशब्दयत्। तेन तस्य मुखे स्थितं फलं कूपे पतित्वा न्यमज्जत्। ततः सः वानरः दुःखितः अभवत्॥
    नीतिः– परकीयं गृध्नुः स्वीयमपि नाशयति॥
-----------------------------
 विमर्शः—
    अहह, एवमेव अपरा काचित् कथा पञ्चतन्त्रे सिंहस्य शशकस्य च वर्तते। तत्र शशकः अनयैव युक्त्या सिंहं प्रेरयित्वा मारयति।
कदाचित् कोऽपि विद्यार्थी एवमपृच्छत्- कथार्थं जन्तोः पात्रं मूढ इव चित्रितं किन्तु, किं जन्तवः जलं न जानन्ति? नित्यं जलाशये जलं पिबन्त्येव। जले स्वस्य प्रतिबिम्बं दृष्ट्वा किं तेषां भ्रमः भवति? इति। 

-----------------------------
 शब्दार्थाः—
कूपस्य = जलगर्तस्य
अवलोकयति = पश्यति
भक्षयन्निव = खादति इव
अशब्दयत् = शब्दमकरोत्
न्यमज्जत् = जले अन्तः अगच्छत्
परकीयं = अन्येस्य, इतरस्य

-----------------------------
प्रश्नाः—
१.    वानरः कूपस्य प्रान्ते किमकरोत्?
२.    जले किमदृश्यत?
३.    सः वानरः किमैच्छत्?
४.    वानरः कुतः दुःखितोऽभवत्?
५.    अस्याः कथायाः नीतिः का?
-----------------------------
 ६. वानर और उसके प्रतिबिंब की कथा
    एक वानर किसी कुँए के मेढ पर बैठकर आम का फल खा रहा था। तभी उसने जब झुककर कुँए के अंदर देखा तब उसे उसका ही प्रतिबिंब जल में दिखा। जिससे अन्य वानर को जल के अंदर आम खाते हुए दिखा। उसे देखकर इसे लगा कि क्यों न दूसरे वानर को भयभीत करके उसका फल लिया जाए? फिर वह जोर से चिल्लाया। तब उसके मुख में स्थित फल कुँए में गिरकर डूब गया। इस कारण से वह वानर दुःखी हो गया।
    नीति— दूसरों की (वस्तु ) छीनने की इच्छा स्वयं का (वस्तु इत्यादि का) नाश कर देती है॥

-----------------------------
 6. కోతి, దాని నీడ కథ
    ఒక కోతి ఒక బావి ప్రాంతంలో నిలిచి మామిడిపండును తిన్నది. అపుడే అది కిందకు వంగి బావి లోపలకు చూస్తూ ఉన్నది. అపుడు దాని ప్రతిబింబం నీటిలోకి చూసింది. దానితో వేరే కోతి ఆ నీటి లోపల మామిడిపండు తింటున్నట్టుగా దానికి కనిపించింది. అది చూసి ఈ కోతికి- వేరే వానరానికి భయం కలిగించి, దాని ఫలాన్ని తీసుకోవాలని- కోరిక కలిగింది. అపుడు అది పెద్దగా అరిచింది. అపుడు దాని నోటిలో ఉన్న ఫలం బావిలో పడి మునిగిపోయింది. అప్పుడు ఆ వానరం ఎంతో బాధ పడింది.
    నీతి:- వేరే వాళ్ళవి తీసుకోవాలి (లాక్కోవాలి) అనుకుంటే మనది కూడా నాశనం అవుతుంది.
-----------------------------
Story 6
The story of the monkey and its image
    A monkey was standing beside a well and was eating a mango. Then he went near the well and saw inside. Then he saw his reflection in the water. It appeared as if some other monkey was inside the water and eating a mango. Seeing that, this monkey wanted to frighten that monkey and take away his fruit. So he shouted loudly. Then the mango in his mouth fell into the well and got drowned. Then the monkey became unhappy.
    Moral-- Greed for others’ things destroys one’s own things as well.
-----------------------------

कथा - 5. काष्ठविक्रयिणः तिन्त्रिणीवृक्षस्य च कथा

    कश्चित् काष्ठविक्रयी कञ्चन परशुं निर्मितवान्। अथ सः तस्मिन् योजनीयं दण्डं सम्पादयितुं वनम् अगच्छत्। तत्र ‘का वा शाखा अनुकूला भवेत्’ इति वृक्षान् पश्यन् अतिष्ठत्। तदा कश्चन तिन्त्रिणीवृक्षः तमपृच्छत्। “किं तव अभीष्टम्?” इति। सः अवदत्– “बाहुप्रमाणः दण्डः एव मम अभीष्टः।” इति। ततः सः वृक्षः स्वस्य शाखाम् एकां तस्मै अयच्छत्। सः अपि तां शाखां सन्तक्ष्य आत्मनः परशौ संयोजितवान्। अथ सः तं तिन्त्रिणीवृक्षम् अन्यान् वन्यान् वृक्षान् अपि छित्वा विक्रेतुम् आरभत॥
    नीतिः– शत्रोः कृतः उपकारः अपकारायैव भवति॥
-----------------------------
 विमर्शः—
इयमेव भावना बहुसु कवितासु अपि श्रता मया। यदा परः कोपि वञ्चयति, तदा मनः खिद्यति। परं तु स्वकीयः स्वजनः वञ्चयति, तर्हि महद्दुःखकरी पीडा जायते या न शाम्यति अल्पप्रयत्नेन। परशवे दत्तः काष्ठः वृक्षांशः। वृक्षादेव निर्मितः। अतः तस्य साहाय्येन परशुना क्रियमाणं वृक्षखण्डनं महाक्लेशाय भवति वृक्षाणाम्।
इदानीं या परिस्थितिः भारतराष्ट्रे अस्ति, तस्य इत्थमेव पूर्वरङ्गः भवति इति स्मर्तव्यम्। साहाय्यं तु करणीयमेव। किन्तु शत्रोः अपात्रस्य न करणीयम्। सत्पात्रे एव साहाय्यं शोभते। अन्यत्र तत् साहाय्यं विषायते।
सुन्दरा एषा कथा।
----------------------------- 
शब्दार्थाः—
काष्ठविक्रयी = छिन्न-वृक्ष-शाखादिकं विक्रीय जीवति यः
सम्पादयितुं = प्राप्तुं
अभीष्टम् = इच्छितं
बाहुप्रमाणः = हस्तं यावद् दीर्घः
सन्तक्ष्य = सम्यक् छित्त्वा
-----------------------------

प्रश्नाः—
१.    कः परशुं निर्मितवान्?
२.    सः वनं कुतः अगच्छत्?
३.    तिन्त्रिणीवृक्षः तं किमयच्छत्?
४.    सः किं कर्तुमारभत?
५.    अस्याः कथायाः नीतिः का?
-----------------------------

लकड़हारा और ईमली वृक्ष की कथा
    किसी लकड़हारे ने एक कुल्हाड़ी का निर्माण किया। तदनन्तर उसमें डंडा जोड़ने के लिए वन को गया। वहां कौन सी शाखा अनुकूल हो? इस प्रकार वृक्षों को देखता हुआ खड़ा रहा । तब किसी ईमली के वृक्ष ने उससे पूछा-"तुम्हारी क्या इच्छा है?" तब उसने कहा- “एक हाथ लम्बा डण्डा मुझे चाहिए।” तब उस वृक्ष ने अपनी शाखाओं में से एक को उसे दे दिया। उसने उस शाखा को लेकर (छिलकर) अपने कुलहाड़ी में जोड़ लिया। फिर लकड़हारे ने उस (कुल्हाड़ी)से उस ईमली के वृक्ष के साथ-साथ वन के अन्य वृक्षों को भी काटकर बेचना प्रारम्भ कर दिया।
नीति— शत्रु के प्रति किया गया उपकार भी अपकार कि भांति होता है॥
-----------------------------
 5. కట్టెలమ్మేవాడు-చింతచెట్టు కథ
    ఒక కట్టెలమ్మేవాడు ఒక గొడ్డలిని (అందులో ఇనప భాగాన్ని) తయారు చేశాడు. ఇక దానికి జోడించవలసిన కట్టెను సంపాదించటానికి వనానికి వెళ్ళాడు. అక్కడ ఏ కొమ్మ అనుకూలంగా ఉంటుందా అని చెట్లను చూస్తూ నిలుచున్నాడు. అప్పుడు ఒక చింతచెట్టు అతడిని అడిగింది- “నీకేమి కోరిక (ఏం కావాలి)?” అని. అతడన్నాడు- “చేతి పొడుగు ఉన్న కఱ్ఱ కావాలి.” అప్పుడు ఆ చెట్టు తన కొమ్మను ఒకదాన్ని అతడికై ఇచ్చింది. అతడు ఆ కొమ్మను చెక్కి, తన గొడ్డలికి (అమర్చి) పెట్టుకున్నాడు. ఇంక వాడు ఆ చింతచెట్టును, అడవిలో మిగితా వృక్షాలను కూడా నరికి అమ్ముకోవటం ప్రారంభించాడు.
    నీతి- శత్రువుకు చేసిన ఉపకారం కూడా అపకారమే అవుతుంది.
-----------------------------
 Story 5
The story of wood seller and Tamarind tree
    Once a wood-cutter made an axe. Then he went to a forest for a stick to be put into it (as a support to hold). He was standing looking at the trees, thinking, which branch will fit the axe. Then a Tamarind tree asked him—“What do you want?” He said, “I need a stick which is as long as my hand.” Then the tree gave him one of its branches. He cut the branch and joined it with his axe. Then he cut the Tamarind tree and all other trees, and started to sell them.
    Moral-- the help done to an enemy is only for our loss.
-----------------------------

Tuesday 10 April 2018

कथा - 4. रत्नस्य कुक्कुटस्य च कथा


    कदाचित् एकः कुक्कुटः अवकरस्य निकटं चरणाभ्यां विकिरन् अतिष्ठत्। तदा सः भास्वरं किञ्चन वस्तु अपश्यत्। तस्य दीप्त्या सः तत् रत्नम् इति बोधति स्म। परं तस्य उपयोगं न अबोधत्। तस्मात् सः मूढः चरणायुधः तत् रत्नं प्रति इत्थम् अवदत्– “रे, त्वं रत्नमसि। त्वया किं प्रयोजनम्? त्वं तावत् यावनालस्य षोडशीम् अपि कलां न अर्हसि।” एवम् उक्त्वा सः तत् विसृज्य गतः॥
    नीतिः– यत् उपयोगाय भवति तत् एव प्रशंसामः॥
-----------------------------
 विमर्शः—
मानवाय वा भवतु, यस्मै कस्मै वा प्राणिने भवतु, रत्नं खादित्वा बुभुक्षा न शाम्यति। जन्तवः सर्वे केवलम् आहारं, जलं चान्विष्यन्ति। ते नान्यत् किमपि इच्छन्ति। तदपि तस्मै कालाय एव यदा क्षुधया पीडिताः। अन्यदा पूर्णे उदरे ते न किमपि पश्यन्ति। मानव एक एव भविष्यत्कालाय अन्नाय धान्यस्य, धनस्य च सञ्चयं करोति। कदापि तस्य तृप्तिः न भवति। अनया कथया अनुपयुक्तं वस्तु प्रति दृष्टिरपि न पातितव्यमिति ज्ञायते। सुन्दरा कथा॥

-----------------------------
 शब्दार्थाः—
अवकरस्य = निरुपयुक्तं वस्तुनः, धूलेः, क्षेपण-योग्य-वस्तुनः
चरणाभ्यां = पादाभ्यां
विकिरन् = दूरं क्षिपन्
भास्वरं = प्रभायुक्तं
चरणायुधः = कुक्कुटः
यावनालस्य = खाद्य-धान्य-विशेषस्य
कलां न अर्हसि = मूल्यं न करोषि
-----------------------------
 प्रश्नाः—
१.    कुक्कुटः कुत्र अतिष्ठत्?
२.    तत्र किमपश्यत्?
३.    सः तत् किमित्यबोधत्?
४.    तं प्रति किमवदत्?
५.    अस्याः कथायाः नीतिः का?
-----------------------------
 ४. रत्न और मुर्गी की कथा
    किसी समय एक मुर्गा कूडे के पास पैरों से धूल उडा रहा था। तब उसने चमकता हुआ कोई वस्तु देखा। उसकी चमक से उसने जाना कि यह रत्न है। पर उसे उसके उपयोग का ज्ञान नहीं था। उस मूर्ख मुर्गे ने रत्न को ऐसा कहा-- "अरे, तुम रत्न हो। तुम्हारा क्या प्रयोजन है? तुम (मेरे लिए) यवधान्य के सोलहवे कला का मूल्य भी नहीं करते हो। यह कहकर वह उसे छोड़कर चला गया।
    नीतिः- जो उपयोग के लिए होता है उसकी ही प्रशंसा होती है॥
-----------------------------
 4. రత్నం, కోడి కథ
    ఒకసారి ఒక కోడి చెత్తతో కూడి ఉన్న స్థానంలో చెత్తను తోస్తూ ఉంది. అపుడు అది మెరుస్తున్న ఒక వస్తువును చూసి, అది రత్నం అని తెలుసుకుంది. కానీ దానికి ఆ వస్తువు ఉపయోగం తెలియలేదు. అందువల్ల దాని వద్దకు వెళ్ళి, ఇట్లా అంది- “ఓ రత్నమా, నీతో నాకేంటి ఉపయోగము? నీవు నాకోసం వడ్ల గింజలో పదాహరో వంతు కళ కూడా చేయవు.” అని అక్కడనుంచి వెళ్ళిపోయింది.
    నీతి-- మనకు ఏది ఉపయోగకరమో దాన్నే మనం ప్రశంసిస్తాము.. (అది వస్తువు అయినా, మనిషి అయినా సరే.)
-----------------------------
 Story 4
The story of the gem and the cock
    Once a cock was kicking dust with his feet near a dustbin. Then he saw something shining. He understood that it was a gem by its light. But he did not understand its usage. Hence the foolish cock said to the gem— “O, you are a gem. What is your usage? You are not equal to even 16th part of the shine of a corn grain.” Saying so, he left it and went away.
    Moral-- We praise only that which is useful.
-----------------------------

कथा - 3. शूद्रस्य हंसस्य च कथा

3. कथा तृतीया-
शूद्रस्य हंसस्य च कथा

    अवन्त्यां कश्चित् लुब्धः शूद्रः आसीत्। सः कञ्चन हंसम् अपोषयत्। सः हंसः दिने दिने स्वर्णमयम् अण्डम् उत्पादयति स्म। तेन सः शूद्रः तृप्तः न अभवत्। एकदैव सः सर्वाणि अण्डानि ग्रहीतुम् ऐच्छत्। अथ सः हंसं हन्तुं निश्चितवान्। तथैव सः तं हत्वा कुक्षौ अपश्यत्। तत्र किमपि अण्डं न आसीत्। अण्डस्य दाता हंसः च मृतः। तेन सः नितरां खिन्नः अभवत्॥
    नीतिः– अत्याशया मूलस्यैव हानिर्भवति॥
-----------------------------
विमर्शः—
    यानि कार्याणि लोके क्रमेण शनैः शनैः च भवन्ति तानि तेन क्रमेणैव कर्तव्यानि। यानि सकृत् निरूढानि भवन्ति, तानि सपदि कर्तव्यानि। यथा- खनौ तु रत्नानि सपदि लभ्यन्ते। द्वयोः भेदः सदा स्मर्तव्यः।  लुब्धस्य जीवितप्राणिनः अप्राणिवस्तुनः च मध्ये भेदः न ज्ञातः। लोभगुणाविष्टः सन् सः अण्डानि दातुं हंसस्य जीवनमावश्यकमिति न परगणितवान्॥
-----------------------------
शब्दार्थाः—
लुब्धः = लोभी
अपोषयत् = अपालयत्
उत्पादयति = उत्पन्नं करोति
कुक्षौ = उदरे
खिन्नः = दुःखितः
-----------------------------
प्रश्नाः—
१.    शूद्रः कुत्र आसीत्?
२.    हंसः किमुत्पादयति स्म?
३.    सः किमैच्छत्?
४.    सः कुक्षौ किमपश्यत्?
५.    ‘शूद्रस्य हंसस्य च कथा’ इति कथायाः नीतिः का?
-----------------------------
३. शूद्र और हंस की कथा
    उज्जैन में कोई लोभी शूद्र रहता था। उसने किसी हंस पाला था। वह हंस प्रतिदिन सोने का अण्डा उत्पन्न करता था। उससे वह शूद्र तृप्त नहीं हुआ। उसे एक बार में ही सभी अण्डों को प्राप्त करने की इच्छा हुई। अतः उसनें हंस को मारने का निश्चय किया। इसलिए उसने उसे (हंस को) मारकर उसके पेट में देखा, वहां एक भी अण्डा नहीं था। और अण्डा देने वाला हंस भी मर चुका था। उससे वह अति दुःखी हुआ।
    नीति- अत्यधिक प्राप्ति की इच्छा मूलवस्तु का ही विनाशक होती है।

-----------------------------
౩. శూద్రుడు, హంస కథ
    అవంతిలో ఒక లోభి అయిన శూద్రుడు ఉండేవాడు. వాడు ఒక హంసను పోషించేవాడు. ఆ హంస ప్రతిరోజూ ఒక బంగారపు గుడ్డు పెడుతూ ఉండేది. దానితో అతడు సంతృప్తి చెందేవాడు కాదు. అతడు ఒకేసారి చాలా బంగారపు గుడ్లను తీసుకోవాలి- అనుకున్నాడు. కనుక హంసను చంపి, దాని పొట్టలో చూశాడు. ఒక గుడ్డు కూడా లేదు. దానితో తను పోషించే హంస కూడా చనిపోవడంతో వాడు చాల చింతించాడు.
    నీతి- అత్యాశ వల్ల మూలనికే హాని జరుగును. 
-----------------------------
Story 3
The story of a Shudra and a Swan
    In the city of Avanti there lived a miserly Shudra. He grew/ raised a swan. The swan would lay a golden egg everyday. The Shudra was not satisfied by that. He wanted to have all the eggs at once. So he decided to kill the swan. Thus he killed him and saw in his stomach. There was not a single egg there. The Swan which laid the eggs was also killed. He was very sad at that.
    Moral-- Greed destroys the very cause.
-----------------------------

कथा - 2. तस्करस्य कवेः च कथा

2.    कथा द्वितीया-
तस्करस्य कवेः च कथा

    कश्चित् चोरः पुराकृतस्य पुण्यस्य वशात् कस्यचित् नगरस्य राजा समजायत। कदाचित् कोऽपि कविः तस्य अन्तिकम् आगतः। अथः सः कविः तं राजानम् अधिकृत्य कानिचित् पद्यानि पठित्वा सम्भावनाम् अयाचत। ततः सः राजा तस्मै कामपि सम्भावनां न अयच्छत्। परन्तु सः स्वस्य भृत्यान् आहूय तस्य कवेः सर्वाणि वस्त्राणि अपनीय तं विद्रावयितुम् आदिशत्। तथैव ते तस्य देहे वर्तमानानि सर्वाणि अवलुप्य तं विद्रावयन्ति स्म॥
    नीतिः– नीचः महत्पदं प्राप्तोऽपि स्वीयं स्वभावं न त्यजति॥
-----------------------------
विमर्शः—
    रोचका एषा कथा। पूर्वजन्म-कुसंस्कारः कुत्र गच्छति? पुण्येन राजस्थानं तु लभ्यते, किन्तु राजा इव उत्तम-व्यवहारः तु पुण्येन न लभ्यते। तत् तु सत्-संस्कारेणैव लभ्यते।
ह ह, किन्तु स मूढः चोरः किं, पूर्वजन्मनि जनैः स्वस्मिन् कृतं वस्त्रापनयनं, विद्रावणं च सत्कारं मन्यते स्म? कवेः कवितां स्वस्य अवमाननम् अमन्यत? एतत् न ज्ञातम्।
-----------------------------
शब्दार्थाः—
पुराकृतस्य = पूर्वम् आचरितस्य
समजायत = अभवत्
अन्तिकम् = समीपम्
सम्भावनाम् = धनं, पारितोषिकं, प्रतिफलं
भृत्यान् = सेवकान्
अपनीय = अपहरणं कृत्वा
विद्रावयितुम् = धावयितुम्, ततः बलात् प्रेषितुम्
अवलुप्य = तिरस्कृत्य, अवमन्य
-----------------------------
प्रश्नाः—
१.    कः राजा समजायत?
२.    कः तस्य अन्तिकम् आगतः?
३.    सः किं कृत्वा किमयाचत?
४.    तदानीं राजा किमादिशत्?
५.    ‘तस्करस्य कवेः च कथा’ इति कथायाः नीतिः का?
-----------------------------
२. "चोर और कवि की कथा"
    कोई चोर अपने पूर्वकृत पुण्य के कारण किसी नगर के राजा के रुप में उत्पन्न हुआ। एक बार कोई कवि उसके समीप आया। फिर उस कवि ने राजा के निमित्त कुछ पद्यों को पढ़कर सम्भावना (पारितोषिक धन) की मांग की। तब राजा ने उसे कोई सम्भावना नहीं दी, अपितु अपने सेवकों को बुलाकर उस कवि के सभी वस्त्र छीनकर, उसे भगा देने का आदेश दे दिया। वैसे ही उसके सेवकों ने उसके शरीर में स्थित सभी वस्त्र छीनकर उसे भगा दिए ।
    नीति— नीच पुरुष उच्चपद पाकर भी अपना स्वभाव नहीं त्यागता ।
-----------------------------
౨. దొంగ కవి కథ
    ఒక దొంగ పూర్వం చేసిన పుణ్యం ఫలం వల్ల ఒక నగరానికి రాజు అయినాడు. ఒకసారి ఎవరో కవి అతని నగరానికి వచ్చాడు. ఆ కవి ఆ రాజు మీద కొన్ని పద్యాలు చెప్పి సంభావన అడిగాడు. రాజు అతడికి ఏ సంభావనా ఇవ్వలేదు. కానీ అతడు తన సేవకులను పిలిచి ఆ కవి గుడ్డలన్నీ ఊడదీసి వాణ్ణి వెళ్ళగొట్టండి అని ఆదేశించాడు. అట్లగే వారు అతడి బట్టలు విప్పి తరిమేశారు.
    నీతి- నీచుడు గొప్ప పదవిని పొంది కూడా తన స్వభావాన్ని విడిచి పెట్టడు.
-----------------------------
Story 2
The story of a Thief and a poet
    There was a thief who became the king of a city because of some past merit. Once a poet came to him. The poet read some poems describing the king and asked for some reward. The king did not give him any reward. But he called his servants and ordered them to remove all the clothes of the poet and to make him run. Thus he remove all the clothes from his body and made him run.
    Moral-- Wicked person does not shed his nature even when he gets a great position.
-----------------------------

कथा - 1. मूढस्य कुक्कुरस्य च कथा

1.    कथा-प्रथमा
मूढस्य कुक्कुरस्य च कथा
    एकस्मिन् ग्रामे मन्दमतिः नाम मूढः प्रतिवसति स्म। तस्य वशे कुक्कुरः अवर्तत। सः तं कुक्कुरं श्वेतं कर्तुम् ऐच्छत्। तथैव सः तं कुक्कुरं नदीं नीत्वा बहून् दिवसान् जलेन प्रक्षालयन् अतिष्ठत्। तथापि सः कृष्णः भषकः श्वेतः न अभवत्। ततः जनाः तस्य मौढ्यं दृष्ट्वा तं पर्यहसन्। तेन सः नितरां दुःखितः समभवत्।
    नीतिः– असाध्यं साधयितुं न यतेत॥
-----------------------------
विमर्शः—
    सत्यम्। जनाः लोके वदन्ति, लक्ष्यसिद्धये सदा प्रयत्नः करणीयः इति। किन्तु लक्ष्यं कीदृशमित्यपि गण्यम्। शुनकस्य पुच्छं सदा वक्रमेव भवतीति लोके प्रसिद्धम्। अतः तस्य ऋजुकरणे प्रयासरूप-लक्ष्यसाधनं सर्वदा न साध्यतरम्। लोके केचन विषयाः सन्ति यान् कोऽपि किमपि अकर्तुं अन्यथाकर्तुं वा न पारयति। सृष्टिविरुद्धं किमपि कर्तुं न पारयेत नरः। अतः कुत्रः यतनीयं कुत्र नेति सदा स्मर्तव्यम्।
-----------------------------
शब्दार्थाः—
प्रतिवसति = निवसति
कुक्कुरः = शुनकः
प्रक्षालयन् = शुभ्रं कुर्वन्
मौढ्यं = मूर्खतां
पर्यहसन् = परिहासं अकुर्वन्
नितरां = अत्यन्तं
-----------------------------
प्रश्नाः—
१.    मूढस्य नाम किमासीत्?
२.    सः किमिच्छति स्म?
३.    इच्छापूर्त्यर्थं सः किम् अकरोत्?`
४.    किमर्थं जना तमहसन्?
५.    ‘मूढस्य कुक्कुरस्य च कथा’ कथायाः नीतिः का?
-----------------------------
१. मूर्ख और कुत्ते की कथा
    एक गांव में मन्दमति नाम का एक मूर्ख रहता था। उसके पास एक कुत्ता था। वह उस कुत्ते को सफेद (रंग का) बनाना चाहता था। उसके लिए वह उस कुत्ते को नदी ले जाकर बहुत दिनों तक जल से धोता रहा। फिर भी वह काला कुत्ता सफेद नहीं हुआ। तब लोग उस (मन्दमति) की मूर्खता को देखकर उस पर हँसने लगे। जिससे वह ( मन्दमति) बहुत दुःखी हुआ।
    नीति— असाध्य (असम्भव) को साधने का प्रयत्न नहीं करना चाहिए।
-----------------------------
౧. మూఢుడు, కుక్క కథ
    ఒక గ్రామంలో మందమతి అనే మూఢుడు ఉండేవాడు. వాడి దగ్గర ఒక కుక్క ఉండేది. వాడు కుక్కను తెల్లగా చెయ్యాలని చాలా కోరుకున్నాడు. అట్లా అతను రోజూ కుక్కను నదికి తీసుకెళ్ళి నీటితో శుభ్రం చేస్తూ ఉండేవాడు. అయినప్పటికీ ఆ నల్లని కుక్క తెల్లగా అవ్వలేదు. అప్పుడు జనాలు వాడి మూఢత్వాన్ని చూసి నవ్వుకున్నారు. అపుడు అతడు చాలా బాధ పడ్డాడు.
    నీతి-- అసాధ్యం కానిది సాధించాలని ప్రయత్నించరాదు.
-----------------------------
Story 1
The story of a dog and a fool
    There was a fool Mandamati by name in a village. He had a dog. He tried to make that dog white. For that he took the dog to a river and always washed him with water. Yet the black dog did not become white. People saw his foolishness and laughed at him. He was very sad at that.
    Moral-- One should not try to do the impossible.

-----------------------------