Tuesday 10 April 2018

कथा - 3. शूद्रस्य हंसस्य च कथा

3. कथा तृतीया-
शूद्रस्य हंसस्य च कथा

    अवन्त्यां कश्चित् लुब्धः शूद्रः आसीत्। सः कञ्चन हंसम् अपोषयत्। सः हंसः दिने दिने स्वर्णमयम् अण्डम् उत्पादयति स्म। तेन सः शूद्रः तृप्तः न अभवत्। एकदैव सः सर्वाणि अण्डानि ग्रहीतुम् ऐच्छत्। अथ सः हंसं हन्तुं निश्चितवान्। तथैव सः तं हत्वा कुक्षौ अपश्यत्। तत्र किमपि अण्डं न आसीत्। अण्डस्य दाता हंसः च मृतः। तेन सः नितरां खिन्नः अभवत्॥
    नीतिः– अत्याशया मूलस्यैव हानिर्भवति॥
-----------------------------
विमर्शः—
    यानि कार्याणि लोके क्रमेण शनैः शनैः च भवन्ति तानि तेन क्रमेणैव कर्तव्यानि। यानि सकृत् निरूढानि भवन्ति, तानि सपदि कर्तव्यानि। यथा- खनौ तु रत्नानि सपदि लभ्यन्ते। द्वयोः भेदः सदा स्मर्तव्यः।  लुब्धस्य जीवितप्राणिनः अप्राणिवस्तुनः च मध्ये भेदः न ज्ञातः। लोभगुणाविष्टः सन् सः अण्डानि दातुं हंसस्य जीवनमावश्यकमिति न परगणितवान्॥
-----------------------------
शब्दार्थाः—
लुब्धः = लोभी
अपोषयत् = अपालयत्
उत्पादयति = उत्पन्नं करोति
कुक्षौ = उदरे
खिन्नः = दुःखितः
-----------------------------
प्रश्नाः—
१.    शूद्रः कुत्र आसीत्?
२.    हंसः किमुत्पादयति स्म?
३.    सः किमैच्छत्?
४.    सः कुक्षौ किमपश्यत्?
५.    ‘शूद्रस्य हंसस्य च कथा’ इति कथायाः नीतिः का?
-----------------------------
३. शूद्र और हंस की कथा
    उज्जैन में कोई लोभी शूद्र रहता था। उसने किसी हंस पाला था। वह हंस प्रतिदिन सोने का अण्डा उत्पन्न करता था। उससे वह शूद्र तृप्त नहीं हुआ। उसे एक बार में ही सभी अण्डों को प्राप्त करने की इच्छा हुई। अतः उसनें हंस को मारने का निश्चय किया। इसलिए उसने उसे (हंस को) मारकर उसके पेट में देखा, वहां एक भी अण्डा नहीं था। और अण्डा देने वाला हंस भी मर चुका था। उससे वह अति दुःखी हुआ।
    नीति- अत्यधिक प्राप्ति की इच्छा मूलवस्तु का ही विनाशक होती है।

-----------------------------
౩. శూద్రుడు, హంస కథ
    అవంతిలో ఒక లోభి అయిన శూద్రుడు ఉండేవాడు. వాడు ఒక హంసను పోషించేవాడు. ఆ హంస ప్రతిరోజూ ఒక బంగారపు గుడ్డు పెడుతూ ఉండేది. దానితో అతడు సంతృప్తి చెందేవాడు కాదు. అతడు ఒకేసారి చాలా బంగారపు గుడ్లను తీసుకోవాలి- అనుకున్నాడు. కనుక హంసను చంపి, దాని పొట్టలో చూశాడు. ఒక గుడ్డు కూడా లేదు. దానితో తను పోషించే హంస కూడా చనిపోవడంతో వాడు చాల చింతించాడు.
    నీతి- అత్యాశ వల్ల మూలనికే హాని జరుగును. 
-----------------------------
Story 3
The story of a Shudra and a Swan
    In the city of Avanti there lived a miserly Shudra. He grew/ raised a swan. The swan would lay a golden egg everyday. The Shudra was not satisfied by that. He wanted to have all the eggs at once. So he decided to kill the swan. Thus he killed him and saw in his stomach. There was not a single egg there. The Swan which laid the eggs was also killed. He was very sad at that.
    Moral-- Greed destroys the very cause.
-----------------------------

No comments:

Post a Comment