Saturday 14 April 2018

कथा - 6. वानरस्य तस्य प्रतिबिम्बस्य च कथा


    एकः वानरः कस्यचित् कूपस्य प्रान्ते स्थित्वा आम्रस्य फलम् अभक्षयत्। तदा सः अवनम्य कूपस्य अन्तः अवलोकयति स्म। तदानीं तस्य प्रतिबिम्बं जले अपश्यत्। तेन अन्यः मर्कटः जलस्य अन्तः आम्रं भक्षयन्निव दृश्यते स्म। तद् दृष्ट्वा अयं वानरः अन्यस्य तस्य मर्कटस्य भयम् उत्पाद्य तस्य फलं ग्रहीतुम् ऐच्छत्। अथ सः उच्चैः अशब्दयत्। तेन तस्य मुखे स्थितं फलं कूपे पतित्वा न्यमज्जत्। ततः सः वानरः दुःखितः अभवत्॥
    नीतिः– परकीयं गृध्नुः स्वीयमपि नाशयति॥
-----------------------------
 विमर्शः—
    अहह, एवमेव अपरा काचित् कथा पञ्चतन्त्रे सिंहस्य शशकस्य च वर्तते। तत्र शशकः अनयैव युक्त्या सिंहं प्रेरयित्वा मारयति।
कदाचित् कोऽपि विद्यार्थी एवमपृच्छत्- कथार्थं जन्तोः पात्रं मूढ इव चित्रितं किन्तु, किं जन्तवः जलं न जानन्ति? नित्यं जलाशये जलं पिबन्त्येव। जले स्वस्य प्रतिबिम्बं दृष्ट्वा किं तेषां भ्रमः भवति? इति। 

-----------------------------
 शब्दार्थाः—
कूपस्य = जलगर्तस्य
अवलोकयति = पश्यति
भक्षयन्निव = खादति इव
अशब्दयत् = शब्दमकरोत्
न्यमज्जत् = जले अन्तः अगच्छत्
परकीयं = अन्येस्य, इतरस्य

-----------------------------
प्रश्नाः—
१.    वानरः कूपस्य प्रान्ते किमकरोत्?
२.    जले किमदृश्यत?
३.    सः वानरः किमैच्छत्?
४.    वानरः कुतः दुःखितोऽभवत्?
५.    अस्याः कथायाः नीतिः का?
-----------------------------
 ६. वानर और उसके प्रतिबिंब की कथा
    एक वानर किसी कुँए के मेढ पर बैठकर आम का फल खा रहा था। तभी उसने जब झुककर कुँए के अंदर देखा तब उसे उसका ही प्रतिबिंब जल में दिखा। जिससे अन्य वानर को जल के अंदर आम खाते हुए दिखा। उसे देखकर इसे लगा कि क्यों न दूसरे वानर को भयभीत करके उसका फल लिया जाए? फिर वह जोर से चिल्लाया। तब उसके मुख में स्थित फल कुँए में गिरकर डूब गया। इस कारण से वह वानर दुःखी हो गया।
    नीति— दूसरों की (वस्तु ) छीनने की इच्छा स्वयं का (वस्तु इत्यादि का) नाश कर देती है॥

-----------------------------
 6. కోతి, దాని నీడ కథ
    ఒక కోతి ఒక బావి ప్రాంతంలో నిలిచి మామిడిపండును తిన్నది. అపుడే అది కిందకు వంగి బావి లోపలకు చూస్తూ ఉన్నది. అపుడు దాని ప్రతిబింబం నీటిలోకి చూసింది. దానితో వేరే కోతి ఆ నీటి లోపల మామిడిపండు తింటున్నట్టుగా దానికి కనిపించింది. అది చూసి ఈ కోతికి- వేరే వానరానికి భయం కలిగించి, దాని ఫలాన్ని తీసుకోవాలని- కోరిక కలిగింది. అపుడు అది పెద్దగా అరిచింది. అపుడు దాని నోటిలో ఉన్న ఫలం బావిలో పడి మునిగిపోయింది. అప్పుడు ఆ వానరం ఎంతో బాధ పడింది.
    నీతి:- వేరే వాళ్ళవి తీసుకోవాలి (లాక్కోవాలి) అనుకుంటే మనది కూడా నాశనం అవుతుంది.
-----------------------------
Story 6
The story of the monkey and its image
    A monkey was standing beside a well and was eating a mango. Then he went near the well and saw inside. Then he saw his reflection in the water. It appeared as if some other monkey was inside the water and eating a mango. Seeing that, this monkey wanted to frighten that monkey and take away his fruit. So he shouted loudly. Then the mango in his mouth fell into the well and got drowned. Then the monkey became unhappy.
    Moral-- Greed for others’ things destroys one’s own things as well.
-----------------------------

1 comment: