Tuesday 10 April 2018

कथा - 4. रत्नस्य कुक्कुटस्य च कथा


    कदाचित् एकः कुक्कुटः अवकरस्य निकटं चरणाभ्यां विकिरन् अतिष्ठत्। तदा सः भास्वरं किञ्चन वस्तु अपश्यत्। तस्य दीप्त्या सः तत् रत्नम् इति बोधति स्म। परं तस्य उपयोगं न अबोधत्। तस्मात् सः मूढः चरणायुधः तत् रत्नं प्रति इत्थम् अवदत्– “रे, त्वं रत्नमसि। त्वया किं प्रयोजनम्? त्वं तावत् यावनालस्य षोडशीम् अपि कलां न अर्हसि।” एवम् उक्त्वा सः तत् विसृज्य गतः॥
    नीतिः– यत् उपयोगाय भवति तत् एव प्रशंसामः॥
-----------------------------
 विमर्शः—
मानवाय वा भवतु, यस्मै कस्मै वा प्राणिने भवतु, रत्नं खादित्वा बुभुक्षा न शाम्यति। जन्तवः सर्वे केवलम् आहारं, जलं चान्विष्यन्ति। ते नान्यत् किमपि इच्छन्ति। तदपि तस्मै कालाय एव यदा क्षुधया पीडिताः। अन्यदा पूर्णे उदरे ते न किमपि पश्यन्ति। मानव एक एव भविष्यत्कालाय अन्नाय धान्यस्य, धनस्य च सञ्चयं करोति। कदापि तस्य तृप्तिः न भवति। अनया कथया अनुपयुक्तं वस्तु प्रति दृष्टिरपि न पातितव्यमिति ज्ञायते। सुन्दरा कथा॥

-----------------------------
 शब्दार्थाः—
अवकरस्य = निरुपयुक्तं वस्तुनः, धूलेः, क्षेपण-योग्य-वस्तुनः
चरणाभ्यां = पादाभ्यां
विकिरन् = दूरं क्षिपन्
भास्वरं = प्रभायुक्तं
चरणायुधः = कुक्कुटः
यावनालस्य = खाद्य-धान्य-विशेषस्य
कलां न अर्हसि = मूल्यं न करोषि
-----------------------------
 प्रश्नाः—
१.    कुक्कुटः कुत्र अतिष्ठत्?
२.    तत्र किमपश्यत्?
३.    सः तत् किमित्यबोधत्?
४.    तं प्रति किमवदत्?
५.    अस्याः कथायाः नीतिः का?
-----------------------------
 ४. रत्न और मुर्गी की कथा
    किसी समय एक मुर्गा कूडे के पास पैरों से धूल उडा रहा था। तब उसने चमकता हुआ कोई वस्तु देखा। उसकी चमक से उसने जाना कि यह रत्न है। पर उसे उसके उपयोग का ज्ञान नहीं था। उस मूर्ख मुर्गे ने रत्न को ऐसा कहा-- "अरे, तुम रत्न हो। तुम्हारा क्या प्रयोजन है? तुम (मेरे लिए) यवधान्य के सोलहवे कला का मूल्य भी नहीं करते हो। यह कहकर वह उसे छोड़कर चला गया।
    नीतिः- जो उपयोग के लिए होता है उसकी ही प्रशंसा होती है॥
-----------------------------
 4. రత్నం, కోడి కథ
    ఒకసారి ఒక కోడి చెత్తతో కూడి ఉన్న స్థానంలో చెత్తను తోస్తూ ఉంది. అపుడు అది మెరుస్తున్న ఒక వస్తువును చూసి, అది రత్నం అని తెలుసుకుంది. కానీ దానికి ఆ వస్తువు ఉపయోగం తెలియలేదు. అందువల్ల దాని వద్దకు వెళ్ళి, ఇట్లా అంది- “ఓ రత్నమా, నీతో నాకేంటి ఉపయోగము? నీవు నాకోసం వడ్ల గింజలో పదాహరో వంతు కళ కూడా చేయవు.” అని అక్కడనుంచి వెళ్ళిపోయింది.
    నీతి-- మనకు ఏది ఉపయోగకరమో దాన్నే మనం ప్రశంసిస్తాము.. (అది వస్తువు అయినా, మనిషి అయినా సరే.)
-----------------------------
 Story 4
The story of the gem and the cock
    Once a cock was kicking dust with his feet near a dustbin. Then he saw something shining. He understood that it was a gem by its light. But he did not understand its usage. Hence the foolish cock said to the gem— “O, you are a gem. What is your usage? You are not equal to even 16th part of the shine of a corn grain.” Saying so, he left it and went away.
    Moral-- We praise only that which is useful.
-----------------------------

No comments:

Post a Comment