Tuesday 10 April 2018

कथा - 1. मूढस्य कुक्कुरस्य च कथा

1.    कथा-प्रथमा
मूढस्य कुक्कुरस्य च कथा
    एकस्मिन् ग्रामे मन्दमतिः नाम मूढः प्रतिवसति स्म। तस्य वशे कुक्कुरः अवर्तत। सः तं कुक्कुरं श्वेतं कर्तुम् ऐच्छत्। तथैव सः तं कुक्कुरं नदीं नीत्वा बहून् दिवसान् जलेन प्रक्षालयन् अतिष्ठत्। तथापि सः कृष्णः भषकः श्वेतः न अभवत्। ततः जनाः तस्य मौढ्यं दृष्ट्वा तं पर्यहसन्। तेन सः नितरां दुःखितः समभवत्।
    नीतिः– असाध्यं साधयितुं न यतेत॥
-----------------------------
विमर्शः—
    सत्यम्। जनाः लोके वदन्ति, लक्ष्यसिद्धये सदा प्रयत्नः करणीयः इति। किन्तु लक्ष्यं कीदृशमित्यपि गण्यम्। शुनकस्य पुच्छं सदा वक्रमेव भवतीति लोके प्रसिद्धम्। अतः तस्य ऋजुकरणे प्रयासरूप-लक्ष्यसाधनं सर्वदा न साध्यतरम्। लोके केचन विषयाः सन्ति यान् कोऽपि किमपि अकर्तुं अन्यथाकर्तुं वा न पारयति। सृष्टिविरुद्धं किमपि कर्तुं न पारयेत नरः। अतः कुत्रः यतनीयं कुत्र नेति सदा स्मर्तव्यम्।
-----------------------------
शब्दार्थाः—
प्रतिवसति = निवसति
कुक्कुरः = शुनकः
प्रक्षालयन् = शुभ्रं कुर्वन्
मौढ्यं = मूर्खतां
पर्यहसन् = परिहासं अकुर्वन्
नितरां = अत्यन्तं
-----------------------------
प्रश्नाः—
१.    मूढस्य नाम किमासीत्?
२.    सः किमिच्छति स्म?
३.    इच्छापूर्त्यर्थं सः किम् अकरोत्?`
४.    किमर्थं जना तमहसन्?
५.    ‘मूढस्य कुक्कुरस्य च कथा’ कथायाः नीतिः का?
-----------------------------
१. मूर्ख और कुत्ते की कथा
    एक गांव में मन्दमति नाम का एक मूर्ख रहता था। उसके पास एक कुत्ता था। वह उस कुत्ते को सफेद (रंग का) बनाना चाहता था। उसके लिए वह उस कुत्ते को नदी ले जाकर बहुत दिनों तक जल से धोता रहा। फिर भी वह काला कुत्ता सफेद नहीं हुआ। तब लोग उस (मन्दमति) की मूर्खता को देखकर उस पर हँसने लगे। जिससे वह ( मन्दमति) बहुत दुःखी हुआ।
    नीति— असाध्य (असम्भव) को साधने का प्रयत्न नहीं करना चाहिए।
-----------------------------
౧. మూఢుడు, కుక్క కథ
    ఒక గ్రామంలో మందమతి అనే మూఢుడు ఉండేవాడు. వాడి దగ్గర ఒక కుక్క ఉండేది. వాడు కుక్కను తెల్లగా చెయ్యాలని చాలా కోరుకున్నాడు. అట్లా అతను రోజూ కుక్కను నదికి తీసుకెళ్ళి నీటితో శుభ్రం చేస్తూ ఉండేవాడు. అయినప్పటికీ ఆ నల్లని కుక్క తెల్లగా అవ్వలేదు. అప్పుడు జనాలు వాడి మూఢత్వాన్ని చూసి నవ్వుకున్నారు. అపుడు అతడు చాలా బాధ పడ్డాడు.
    నీతి-- అసాధ్యం కానిది సాధించాలని ప్రయత్నించరాదు.
-----------------------------
Story 1
The story of a dog and a fool
    There was a fool Mandamati by name in a village. He had a dog. He tried to make that dog white. For that he took the dog to a river and always washed him with water. Yet the black dog did not become white. People saw his foolishness and laughed at him. He was very sad at that.
    Moral-- One should not try to do the impossible.

-----------------------------

No comments:

Post a Comment