Saturday 14 April 2018

कथा - 5. काष्ठविक्रयिणः तिन्त्रिणीवृक्षस्य च कथा

    कश्चित् काष्ठविक्रयी कञ्चन परशुं निर्मितवान्। अथ सः तस्मिन् योजनीयं दण्डं सम्पादयितुं वनम् अगच्छत्। तत्र ‘का वा शाखा अनुकूला भवेत्’ इति वृक्षान् पश्यन् अतिष्ठत्। तदा कश्चन तिन्त्रिणीवृक्षः तमपृच्छत्। “किं तव अभीष्टम्?” इति। सः अवदत्– “बाहुप्रमाणः दण्डः एव मम अभीष्टः।” इति। ततः सः वृक्षः स्वस्य शाखाम् एकां तस्मै अयच्छत्। सः अपि तां शाखां सन्तक्ष्य आत्मनः परशौ संयोजितवान्। अथ सः तं तिन्त्रिणीवृक्षम् अन्यान् वन्यान् वृक्षान् अपि छित्वा विक्रेतुम् आरभत॥
    नीतिः– शत्रोः कृतः उपकारः अपकारायैव भवति॥
-----------------------------
 विमर्शः—
इयमेव भावना बहुसु कवितासु अपि श्रता मया। यदा परः कोपि वञ्चयति, तदा मनः खिद्यति। परं तु स्वकीयः स्वजनः वञ्चयति, तर्हि महद्दुःखकरी पीडा जायते या न शाम्यति अल्पप्रयत्नेन। परशवे दत्तः काष्ठः वृक्षांशः। वृक्षादेव निर्मितः। अतः तस्य साहाय्येन परशुना क्रियमाणं वृक्षखण्डनं महाक्लेशाय भवति वृक्षाणाम्।
इदानीं या परिस्थितिः भारतराष्ट्रे अस्ति, तस्य इत्थमेव पूर्वरङ्गः भवति इति स्मर्तव्यम्। साहाय्यं तु करणीयमेव। किन्तु शत्रोः अपात्रस्य न करणीयम्। सत्पात्रे एव साहाय्यं शोभते। अन्यत्र तत् साहाय्यं विषायते।
सुन्दरा एषा कथा।
----------------------------- 
शब्दार्थाः—
काष्ठविक्रयी = छिन्न-वृक्ष-शाखादिकं विक्रीय जीवति यः
सम्पादयितुं = प्राप्तुं
अभीष्टम् = इच्छितं
बाहुप्रमाणः = हस्तं यावद् दीर्घः
सन्तक्ष्य = सम्यक् छित्त्वा
-----------------------------

प्रश्नाः—
१.    कः परशुं निर्मितवान्?
२.    सः वनं कुतः अगच्छत्?
३.    तिन्त्रिणीवृक्षः तं किमयच्छत्?
४.    सः किं कर्तुमारभत?
५.    अस्याः कथायाः नीतिः का?
-----------------------------

लकड़हारा और ईमली वृक्ष की कथा
    किसी लकड़हारे ने एक कुल्हाड़ी का निर्माण किया। तदनन्तर उसमें डंडा जोड़ने के लिए वन को गया। वहां कौन सी शाखा अनुकूल हो? इस प्रकार वृक्षों को देखता हुआ खड़ा रहा । तब किसी ईमली के वृक्ष ने उससे पूछा-"तुम्हारी क्या इच्छा है?" तब उसने कहा- “एक हाथ लम्बा डण्डा मुझे चाहिए।” तब उस वृक्ष ने अपनी शाखाओं में से एक को उसे दे दिया। उसने उस शाखा को लेकर (छिलकर) अपने कुलहाड़ी में जोड़ लिया। फिर लकड़हारे ने उस (कुल्हाड़ी)से उस ईमली के वृक्ष के साथ-साथ वन के अन्य वृक्षों को भी काटकर बेचना प्रारम्भ कर दिया।
नीति— शत्रु के प्रति किया गया उपकार भी अपकार कि भांति होता है॥
-----------------------------
 5. కట్టెలమ్మేవాడు-చింతచెట్టు కథ
    ఒక కట్టెలమ్మేవాడు ఒక గొడ్డలిని (అందులో ఇనప భాగాన్ని) తయారు చేశాడు. ఇక దానికి జోడించవలసిన కట్టెను సంపాదించటానికి వనానికి వెళ్ళాడు. అక్కడ ఏ కొమ్మ అనుకూలంగా ఉంటుందా అని చెట్లను చూస్తూ నిలుచున్నాడు. అప్పుడు ఒక చింతచెట్టు అతడిని అడిగింది- “నీకేమి కోరిక (ఏం కావాలి)?” అని. అతడన్నాడు- “చేతి పొడుగు ఉన్న కఱ్ఱ కావాలి.” అప్పుడు ఆ చెట్టు తన కొమ్మను ఒకదాన్ని అతడికై ఇచ్చింది. అతడు ఆ కొమ్మను చెక్కి, తన గొడ్డలికి (అమర్చి) పెట్టుకున్నాడు. ఇంక వాడు ఆ చింతచెట్టును, అడవిలో మిగితా వృక్షాలను కూడా నరికి అమ్ముకోవటం ప్రారంభించాడు.
    నీతి- శత్రువుకు చేసిన ఉపకారం కూడా అపకారమే అవుతుంది.
-----------------------------
 Story 5
The story of wood seller and Tamarind tree
    Once a wood-cutter made an axe. Then he went to a forest for a stick to be put into it (as a support to hold). He was standing looking at the trees, thinking, which branch will fit the axe. Then a Tamarind tree asked him—“What do you want?” He said, “I need a stick which is as long as my hand.” Then the tree gave him one of its branches. He cut the branch and joined it with his axe. Then he cut the Tamarind tree and all other trees, and started to sell them.
    Moral-- the help done to an enemy is only for our loss.
-----------------------------

No comments:

Post a Comment