Tuesday 10 April 2018

कथा - 2. तस्करस्य कवेः च कथा

2.    कथा द्वितीया-
तस्करस्य कवेः च कथा

    कश्चित् चोरः पुराकृतस्य पुण्यस्य वशात् कस्यचित् नगरस्य राजा समजायत। कदाचित् कोऽपि कविः तस्य अन्तिकम् आगतः। अथः सः कविः तं राजानम् अधिकृत्य कानिचित् पद्यानि पठित्वा सम्भावनाम् अयाचत। ततः सः राजा तस्मै कामपि सम्भावनां न अयच्छत्। परन्तु सः स्वस्य भृत्यान् आहूय तस्य कवेः सर्वाणि वस्त्राणि अपनीय तं विद्रावयितुम् आदिशत्। तथैव ते तस्य देहे वर्तमानानि सर्वाणि अवलुप्य तं विद्रावयन्ति स्म॥
    नीतिः– नीचः महत्पदं प्राप्तोऽपि स्वीयं स्वभावं न त्यजति॥
-----------------------------
विमर्शः—
    रोचका एषा कथा। पूर्वजन्म-कुसंस्कारः कुत्र गच्छति? पुण्येन राजस्थानं तु लभ्यते, किन्तु राजा इव उत्तम-व्यवहारः तु पुण्येन न लभ्यते। तत् तु सत्-संस्कारेणैव लभ्यते।
ह ह, किन्तु स मूढः चोरः किं, पूर्वजन्मनि जनैः स्वस्मिन् कृतं वस्त्रापनयनं, विद्रावणं च सत्कारं मन्यते स्म? कवेः कवितां स्वस्य अवमाननम् अमन्यत? एतत् न ज्ञातम्।
-----------------------------
शब्दार्थाः—
पुराकृतस्य = पूर्वम् आचरितस्य
समजायत = अभवत्
अन्तिकम् = समीपम्
सम्भावनाम् = धनं, पारितोषिकं, प्रतिफलं
भृत्यान् = सेवकान्
अपनीय = अपहरणं कृत्वा
विद्रावयितुम् = धावयितुम्, ततः बलात् प्रेषितुम्
अवलुप्य = तिरस्कृत्य, अवमन्य
-----------------------------
प्रश्नाः—
१.    कः राजा समजायत?
२.    कः तस्य अन्तिकम् आगतः?
३.    सः किं कृत्वा किमयाचत?
४.    तदानीं राजा किमादिशत्?
५.    ‘तस्करस्य कवेः च कथा’ इति कथायाः नीतिः का?
-----------------------------
२. "चोर और कवि की कथा"
    कोई चोर अपने पूर्वकृत पुण्य के कारण किसी नगर के राजा के रुप में उत्पन्न हुआ। एक बार कोई कवि उसके समीप आया। फिर उस कवि ने राजा के निमित्त कुछ पद्यों को पढ़कर सम्भावना (पारितोषिक धन) की मांग की। तब राजा ने उसे कोई सम्भावना नहीं दी, अपितु अपने सेवकों को बुलाकर उस कवि के सभी वस्त्र छीनकर, उसे भगा देने का आदेश दे दिया। वैसे ही उसके सेवकों ने उसके शरीर में स्थित सभी वस्त्र छीनकर उसे भगा दिए ।
    नीति— नीच पुरुष उच्चपद पाकर भी अपना स्वभाव नहीं त्यागता ।
-----------------------------
౨. దొంగ కవి కథ
    ఒక దొంగ పూర్వం చేసిన పుణ్యం ఫలం వల్ల ఒక నగరానికి రాజు అయినాడు. ఒకసారి ఎవరో కవి అతని నగరానికి వచ్చాడు. ఆ కవి ఆ రాజు మీద కొన్ని పద్యాలు చెప్పి సంభావన అడిగాడు. రాజు అతడికి ఏ సంభావనా ఇవ్వలేదు. కానీ అతడు తన సేవకులను పిలిచి ఆ కవి గుడ్డలన్నీ ఊడదీసి వాణ్ణి వెళ్ళగొట్టండి అని ఆదేశించాడు. అట్లగే వారు అతడి బట్టలు విప్పి తరిమేశారు.
    నీతి- నీచుడు గొప్ప పదవిని పొంది కూడా తన స్వభావాన్ని విడిచి పెట్టడు.
-----------------------------
Story 2
The story of a Thief and a poet
    There was a thief who became the king of a city because of some past merit. Once a poet came to him. The poet read some poems describing the king and asked for some reward. The king did not give him any reward. But he called his servants and ordered them to remove all the clothes of the poet and to make him run. Thus he remove all the clothes from his body and made him run.
    Moral-- Wicked person does not shed his nature even when he gets a great position.
-----------------------------

No comments:

Post a Comment